Declension table of ?kharapādāḍhya

Deva

MasculineSingularDualPlural
Nominativekharapādāḍhyaḥ kharapādāḍhyau kharapādāḍhyāḥ
Vocativekharapādāḍhya kharapādāḍhyau kharapādāḍhyāḥ
Accusativekharapādāḍhyam kharapādāḍhyau kharapādāḍhyān
Instrumentalkharapādāḍhyena kharapādāḍhyābhyām kharapādāḍhyaiḥ kharapādāḍhyebhiḥ
Dativekharapādāḍhyāya kharapādāḍhyābhyām kharapādāḍhyebhyaḥ
Ablativekharapādāḍhyāt kharapādāḍhyābhyām kharapādāḍhyebhyaḥ
Genitivekharapādāḍhyasya kharapādāḍhyayoḥ kharapādāḍhyānām
Locativekharapādāḍhye kharapādāḍhyayoḥ kharapādāḍhyeṣu

Compound kharapādāḍhya -

Adverb -kharapādāḍhyam -kharapādāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria