Declension table of ?kharanādin

Deva

NeuterSingularDualPlural
Nominativekharanādi kharanādinī kharanādīni
Vocativekharanādin kharanādi kharanādinī kharanādīni
Accusativekharanādi kharanādinī kharanādīni
Instrumentalkharanādinā kharanādibhyām kharanādibhiḥ
Dativekharanādine kharanādibhyām kharanādibhyaḥ
Ablativekharanādinaḥ kharanādibhyām kharanādibhyaḥ
Genitivekharanādinaḥ kharanādinoḥ kharanādinām
Locativekharanādini kharanādinoḥ kharanādiṣu

Compound kharanādi -

Adverb -kharanādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria