Declension table of ?kharakaṇṭha

Deva

MasculineSingularDualPlural
Nominativekharakaṇṭhaḥ kharakaṇṭhau kharakaṇṭhāḥ
Vocativekharakaṇṭha kharakaṇṭhau kharakaṇṭhāḥ
Accusativekharakaṇṭham kharakaṇṭhau kharakaṇṭhān
Instrumentalkharakaṇṭhena kharakaṇṭhābhyām kharakaṇṭhaiḥ kharakaṇṭhebhiḥ
Dativekharakaṇṭhāya kharakaṇṭhābhyām kharakaṇṭhebhyaḥ
Ablativekharakaṇṭhāt kharakaṇṭhābhyām kharakaṇṭhebhyaḥ
Genitivekharakaṇṭhasya kharakaṇṭhayoḥ kharakaṇṭhānām
Locativekharakaṇṭhe kharakaṇṭhayoḥ kharakaṇṭheṣu

Compound kharakaṇṭha -

Adverb -kharakaṇṭham -kharakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria