Declension table of ?kharakaṇḍūyana

Deva

NeuterSingularDualPlural
Nominativekharakaṇḍūyanam kharakaṇḍūyane kharakaṇḍūyanāni
Vocativekharakaṇḍūyana kharakaṇḍūyane kharakaṇḍūyanāni
Accusativekharakaṇḍūyanam kharakaṇḍūyane kharakaṇḍūyanāni
Instrumentalkharakaṇḍūyanena kharakaṇḍūyanābhyām kharakaṇḍūyanaiḥ
Dativekharakaṇḍūyanāya kharakaṇḍūyanābhyām kharakaṇḍūyanebhyaḥ
Ablativekharakaṇḍūyanāt kharakaṇḍūyanābhyām kharakaṇḍūyanebhyaḥ
Genitivekharakaṇḍūyanasya kharakaṇḍūyanayoḥ kharakaṇḍūyanānām
Locativekharakaṇḍūyane kharakaṇḍūyanayoḥ kharakaṇḍūyaneṣu

Compound kharakaṇḍūyana -

Adverb -kharakaṇḍūyanam -kharakaṇḍūyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria