Declension table of ?kharadūṣaṇavadha

Deva

MasculineSingularDualPlural
Nominativekharadūṣaṇavadhaḥ kharadūṣaṇavadhau kharadūṣaṇavadhāḥ
Vocativekharadūṣaṇavadha kharadūṣaṇavadhau kharadūṣaṇavadhāḥ
Accusativekharadūṣaṇavadham kharadūṣaṇavadhau kharadūṣaṇavadhān
Instrumentalkharadūṣaṇavadhena kharadūṣaṇavadhābhyām kharadūṣaṇavadhaiḥ kharadūṣaṇavadhebhiḥ
Dativekharadūṣaṇavadhāya kharadūṣaṇavadhābhyām kharadūṣaṇavadhebhyaḥ
Ablativekharadūṣaṇavadhāt kharadūṣaṇavadhābhyām kharadūṣaṇavadhebhyaḥ
Genitivekharadūṣaṇavadhasya kharadūṣaṇavadhayoḥ kharadūṣaṇavadhānām
Locativekharadūṣaṇavadhe kharadūṣaṇavadhayoḥ kharadūṣaṇavadheṣu

Compound kharadūṣaṇavadha -

Adverb -kharadūṣaṇavadham -kharadūṣaṇavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria