Declension table of ?kharadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativekharadūṣaṇaḥ kharadūṣaṇau kharadūṣaṇāḥ
Vocativekharadūṣaṇa kharadūṣaṇau kharadūṣaṇāḥ
Accusativekharadūṣaṇam kharadūṣaṇau kharadūṣaṇān
Instrumentalkharadūṣaṇena kharadūṣaṇābhyām kharadūṣaṇaiḥ kharadūṣaṇebhiḥ
Dativekharadūṣaṇāya kharadūṣaṇābhyām kharadūṣaṇebhyaḥ
Ablativekharadūṣaṇāt kharadūṣaṇābhyām kharadūṣaṇebhyaḥ
Genitivekharadūṣaṇasya kharadūṣaṇayoḥ kharadūṣaṇānām
Locativekharadūṣaṇe kharadūṣaṇayoḥ kharadūṣaṇeṣu

Compound kharadūṣaṇa -

Adverb -kharadūṣaṇam -kharadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria