Declension table of ?kharābdāṅkuraka

Deva

NeuterSingularDualPlural
Nominativekharābdāṅkurakam kharābdāṅkurake kharābdāṅkurakāṇi
Vocativekharābdāṅkuraka kharābdāṅkurake kharābdāṅkurakāṇi
Accusativekharābdāṅkurakam kharābdāṅkurake kharābdāṅkurakāṇi
Instrumentalkharābdāṅkurakeṇa kharābdāṅkurakābhyām kharābdāṅkurakaiḥ
Dativekharābdāṅkurakāya kharābdāṅkurakābhyām kharābdāṅkurakebhyaḥ
Ablativekharābdāṅkurakāt kharābdāṅkurakābhyām kharābdāṅkurakebhyaḥ
Genitivekharābdāṅkurakasya kharābdāṅkurakayoḥ kharābdāṅkurakāṇām
Locativekharābdāṅkurake kharābdāṅkurakayoḥ kharābdāṅkurakeṣu

Compound kharābdāṅkuraka -

Adverb -kharābdāṅkurakam -kharābdāṅkurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria