Declension table of ?kharāṃśutanaya

Deva

MasculineSingularDualPlural
Nominativekharāṃśutanayaḥ kharāṃśutanayau kharāṃśutanayāḥ
Vocativekharāṃśutanaya kharāṃśutanayau kharāṃśutanayāḥ
Accusativekharāṃśutanayam kharāṃśutanayau kharāṃśutanayān
Instrumentalkharāṃśutanayena kharāṃśutanayābhyām kharāṃśutanayaiḥ kharāṃśutanayebhiḥ
Dativekharāṃśutanayāya kharāṃśutanayābhyām kharāṃśutanayebhyaḥ
Ablativekharāṃśutanayāt kharāṃśutanayābhyām kharāṃśutanayebhyaḥ
Genitivekharāṃśutanayasya kharāṃśutanayayoḥ kharāṃśutanayānām
Locativekharāṃśutanaye kharāṃśutanayayoḥ kharāṃśutanayeṣu

Compound kharāṃśutanaya -

Adverb -kharāṃśutanayam -kharāṃśutanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria