Declension table of ?kharaṇasa

Deva

MasculineSingularDualPlural
Nominativekharaṇasaḥ kharaṇasau kharaṇasāḥ
Vocativekharaṇasa kharaṇasau kharaṇasāḥ
Accusativekharaṇasam kharaṇasau kharaṇasān
Instrumentalkharaṇasena kharaṇasābhyām kharaṇasaiḥ kharaṇasebhiḥ
Dativekharaṇasāya kharaṇasābhyām kharaṇasebhyaḥ
Ablativekharaṇasāt kharaṇasābhyām kharaṇasebhyaḥ
Genitivekharaṇasasya kharaṇasayoḥ kharaṇasānām
Locativekharaṇase kharaṇasayoḥ kharaṇaseṣu

Compound kharaṇasa -

Adverb -kharaṇasam -kharaṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria