Declension table of ?khapariḍīṇaka

Deva

NeuterSingularDualPlural
Nominativekhapariḍīṇakam khapariḍīṇake khapariḍīṇakāni
Vocativekhapariḍīṇaka khapariḍīṇake khapariḍīṇakāni
Accusativekhapariḍīṇakam khapariḍīṇake khapariḍīṇakāni
Instrumentalkhapariḍīṇakena khapariḍīṇakābhyām khapariḍīṇakaiḥ
Dativekhapariḍīṇakāya khapariḍīṇakābhyām khapariḍīṇakebhyaḥ
Ablativekhapariḍīṇakāt khapariḍīṇakābhyām khapariḍīṇakebhyaḥ
Genitivekhapariḍīṇakasya khapariḍīṇakayoḥ khapariḍīṇakānām
Locativekhapariḍīṇake khapariḍīṇakayoḥ khapariḍīṇakeṣu

Compound khapariḍīṇaka -

Adverb -khapariḍīṇakam -khapariḍīṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria