Declension table of khanyavādin

Deva

MasculineSingularDualPlural
Nominativekhanyavādī khanyavādinau khanyavādinaḥ
Vocativekhanyavādin khanyavādinau khanyavādinaḥ
Accusativekhanyavādinam khanyavādinau khanyavādinaḥ
Instrumentalkhanyavādinā khanyavādibhyām khanyavādibhiḥ
Dativekhanyavādine khanyavādibhyām khanyavādibhyaḥ
Ablativekhanyavādinaḥ khanyavādibhyām khanyavādibhyaḥ
Genitivekhanyavādinaḥ khanyavādinoḥ khanyavādinām
Locativekhanyavādini khanyavādinoḥ khanyavādiṣu

Compound khanyavādi -

Adverb -khanyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria