Declension table of ?khanika

Deva

MasculineSingularDualPlural
Nominativekhanikaḥ khanikau khanikāḥ
Vocativekhanika khanikau khanikāḥ
Accusativekhanikam khanikau khanikān
Instrumentalkhanikena khanikābhyām khanikaiḥ khanikebhiḥ
Dativekhanikāya khanikābhyām khanikebhyaḥ
Ablativekhanikāt khanikābhyām khanikebhyaḥ
Genitivekhanikasya khanikayoḥ khanikānām
Locativekhanike khanikayoḥ khanikeṣu

Compound khanika -

Adverb -khanikam -khanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria