Declension table of ?khanātaka

Deva

NeuterSingularDualPlural
Nominativekhanātakam khanātake khanātakāni
Vocativekhanātaka khanātake khanātakāni
Accusativekhanātakam khanātake khanātakāni
Instrumentalkhanātakena khanātakābhyām khanātakaiḥ
Dativekhanātakāya khanātakābhyām khanātakebhyaḥ
Ablativekhanātakāt khanātakābhyām khanātakebhyaḥ
Genitivekhanātakasya khanātakayoḥ khanātakānām
Locativekhanātake khanātakayoḥ khanātakeṣu

Compound khanātaka -

Adverb -khanātakam -khanātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria