Declension table of ?khamūrtimatā

Deva

FeminineSingularDualPlural
Nominativekhamūrtimatā khamūrtimate khamūrtimatāḥ
Vocativekhamūrtimate khamūrtimate khamūrtimatāḥ
Accusativekhamūrtimatām khamūrtimate khamūrtimatāḥ
Instrumentalkhamūrtimatayā khamūrtimatābhyām khamūrtimatābhiḥ
Dativekhamūrtimatāyai khamūrtimatābhyām khamūrtimatābhyaḥ
Ablativekhamūrtimatāyāḥ khamūrtimatābhyām khamūrtimatābhyaḥ
Genitivekhamūrtimatāyāḥ khamūrtimatayoḥ khamūrtimatānām
Locativekhamūrtimatāyām khamūrtimatayoḥ khamūrtimatāsu

Adverb -khamūrtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria