Declension table of ?khalureṣa

Deva

MasculineSingularDualPlural
Nominativekhalureṣaḥ khalureṣau khalureṣāḥ
Vocativekhalureṣa khalureṣau khalureṣāḥ
Accusativekhalureṣam khalureṣau khalureṣān
Instrumentalkhalureṣeṇa khalureṣābhyām khalureṣaiḥ khalureṣebhiḥ
Dativekhalureṣāya khalureṣābhyām khalureṣebhyaḥ
Ablativekhalureṣāt khalureṣābhyām khalureṣebhyaḥ
Genitivekhalureṣasya khalureṣayoḥ khalureṣāṇām
Locativekhalureṣe khalureṣayoḥ khalureṣeṣu

Compound khalureṣa -

Adverb -khalureṣam -khalureṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria