Declension table of ?khaliśa

Deva

MasculineSingularDualPlural
Nominativekhaliśaḥ khaliśau khaliśāḥ
Vocativekhaliśa khaliśau khaliśāḥ
Accusativekhaliśam khaliśau khaliśān
Instrumentalkhaliśena khaliśābhyām khaliśaiḥ khaliśebhiḥ
Dativekhaliśāya khaliśābhyām khaliśebhyaḥ
Ablativekhaliśāt khaliśābhyām khaliśebhyaḥ
Genitivekhaliśasya khaliśayoḥ khaliśānām
Locativekhaliśe khaliśayoḥ khaliśeṣu

Compound khaliśa -

Adverb -khaliśam -khaliśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria