Declension table of ?khalatva

Deva

NeuterSingularDualPlural
Nominativekhalatvam khalatve khalatvāni
Vocativekhalatva khalatve khalatvāni
Accusativekhalatvam khalatve khalatvāni
Instrumentalkhalatvena khalatvābhyām khalatvaiḥ
Dativekhalatvāya khalatvābhyām khalatvebhyaḥ
Ablativekhalatvāt khalatvābhyām khalatvebhyaḥ
Genitivekhalatvasya khalatvayoḥ khalatvānām
Locativekhalatve khalatvayoḥ khalatveṣu

Compound khalatva -

Adverb -khalatvam -khalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria