Declension table of ?khaladhāna

Deva

NeuterSingularDualPlural
Nominativekhaladhānam khaladhāne khaladhānāni
Vocativekhaladhāna khaladhāne khaladhānāni
Accusativekhaladhānam khaladhāne khaladhānāni
Instrumentalkhaladhānena khaladhānābhyām khaladhānaiḥ
Dativekhaladhānāya khaladhānābhyām khaladhānebhyaḥ
Ablativekhaladhānāt khaladhānābhyām khaladhānebhyaḥ
Genitivekhaladhānasya khaladhānayoḥ khaladhānānām
Locativekhaladhāne khaladhānayoḥ khaladhāneṣu

Compound khaladhāna -

Adverb -khaladhānam -khaladhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria