Declension table of ?khajit

Deva

MasculineSingularDualPlural
Nominativekhajit khajitau khajitaḥ
Vocativekhajit khajitau khajitaḥ
Accusativekhajitam khajitau khajitaḥ
Instrumentalkhajitā khajidbhyām khajidbhiḥ
Dativekhajite khajidbhyām khajidbhyaḥ
Ablativekhajitaḥ khajidbhyām khajidbhyaḥ
Genitivekhajitaḥ khajitoḥ khajitām
Locativekhajiti khajitoḥ khajitsu

Compound khajit -

Adverb -khajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria