Declension table of ?khajikā

Deva

FeminineSingularDualPlural
Nominativekhajikā khajike khajikāḥ
Vocativekhajike khajike khajikāḥ
Accusativekhajikām khajike khajikāḥ
Instrumentalkhajikayā khajikābhyām khajikābhiḥ
Dativekhajikāyai khajikābhyām khajikābhyaḥ
Ablativekhajikāyāḥ khajikābhyām khajikābhyaḥ
Genitivekhajikāyāḥ khajikayoḥ khajikānām
Locativekhajikāyām khajikayoḥ khajikāsu

Adverb -khajikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria