Declension table of ?khajakṛt

Deva

NeuterSingularDualPlural
Nominativekhajakṛt khajakṛtī khajakṛnti
Vocativekhajakṛt khajakṛtī khajakṛnti
Accusativekhajakṛt khajakṛtī khajakṛnti
Instrumentalkhajakṛtā khajakṛdbhyām khajakṛdbhiḥ
Dativekhajakṛte khajakṛdbhyām khajakṛdbhyaḥ
Ablativekhajakṛtaḥ khajakṛdbhyām khajakṛdbhyaḥ
Genitivekhajakṛtaḥ khajakṛtoḥ khajakṛtām
Locativekhajakṛti khajakṛtoḥ khajakṛtsu

Compound khajakṛt -

Adverb -khajakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria