Declension table of ?khajāka

Deva

MasculineSingularDualPlural
Nominativekhajākaḥ khajākau khajākāḥ
Vocativekhajāka khajākau khajākāḥ
Accusativekhajākam khajākau khajākān
Instrumentalkhajākena khajākābhyām khajākaiḥ khajākebhiḥ
Dativekhajākāya khajākābhyām khajākebhyaḥ
Ablativekhajākāt khajākābhyām khajākebhyaḥ
Genitivekhajākasya khajākayoḥ khajākānām
Locativekhajāke khajākayoḥ khajākeṣu

Compound khajāka -

Adverb -khajākam -khajākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria