Declension table of ?khajaṅkara

Deva

NeuterSingularDualPlural
Nominativekhajaṅkaram khajaṅkare khajaṅkarāṇi
Vocativekhajaṅkara khajaṅkare khajaṅkarāṇi
Accusativekhajaṅkaram khajaṅkare khajaṅkarāṇi
Instrumentalkhajaṅkareṇa khajaṅkarābhyām khajaṅkaraiḥ
Dativekhajaṅkarāya khajaṅkarābhyām khajaṅkarebhyaḥ
Ablativekhajaṅkarāt khajaṅkarābhyām khajaṅkarebhyaḥ
Genitivekhajaṅkarasya khajaṅkarayoḥ khajaṅkarāṇām
Locativekhajaṅkare khajaṅkarayoḥ khajaṅkareṣu

Compound khajaṅkara -

Adverb -khajaṅkaram -khajaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria