Declension table of ?khailāyana

Deva

NeuterSingularDualPlural
Nominativekhailāyanam khailāyane khailāyanāni
Vocativekhailāyana khailāyane khailāyanāni
Accusativekhailāyanam khailāyane khailāyanāni
Instrumentalkhailāyanena khailāyanābhyām khailāyanaiḥ
Dativekhailāyanāya khailāyanābhyām khailāyanebhyaḥ
Ablativekhailāyanāt khailāyanābhyām khailāyanebhyaḥ
Genitivekhailāyanasya khailāyanayoḥ khailāyanānām
Locativekhailāyane khailāyanayoḥ khailāyaneṣu

Compound khailāyana -

Adverb -khailāyanam -khailāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria