Declension table of ?khagavatī

Deva

FeminineSingularDualPlural
Nominativekhagavatī khagavatyau khagavatyaḥ
Vocativekhagavati khagavatyau khagavatyaḥ
Accusativekhagavatīm khagavatyau khagavatīḥ
Instrumentalkhagavatyā khagavatībhyām khagavatībhiḥ
Dativekhagavatyai khagavatībhyām khagavatībhyaḥ
Ablativekhagavatyāḥ khagavatībhyām khagavatībhyaḥ
Genitivekhagavatyāḥ khagavatyoḥ khagavatīnām
Locativekhagavatyām khagavatyoḥ khagavatīṣu

Compound khagavati - khagavatī -

Adverb -khagavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria