Declension table of ?khagati

Deva

FeminineSingularDualPlural
Nominativekhagatiḥ khagatī khagatayaḥ
Vocativekhagate khagatī khagatayaḥ
Accusativekhagatim khagatī khagatīḥ
Instrumentalkhagatyā khagatibhyām khagatibhiḥ
Dativekhagatyai khagataye khagatibhyām khagatibhyaḥ
Ablativekhagatyāḥ khagateḥ khagatibhyām khagatibhyaḥ
Genitivekhagatyāḥ khagateḥ khagatyoḥ khagatīnām
Locativekhagatyām khagatau khagatyoḥ khagatiṣu

Compound khagati -

Adverb -khagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria