Declension table of ?khagatā

Deva

FeminineSingularDualPlural
Nominativekhagatā khagate khagatāḥ
Vocativekhagate khagate khagatāḥ
Accusativekhagatām khagate khagatāḥ
Instrumentalkhagatayā khagatābhyām khagatābhiḥ
Dativekhagatāyai khagatābhyām khagatābhyaḥ
Ablativekhagatāyāḥ khagatābhyām khagatābhyaḥ
Genitivekhagatāyāḥ khagatayoḥ khagatānām
Locativekhagatāyām khagatayoḥ khagatāsu

Adverb -khagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria