Declension table of ?khagata

Deva

NeuterSingularDualPlural
Nominativekhagatam khagate khagatāni
Vocativekhagata khagate khagatāni
Accusativekhagatam khagate khagatāni
Instrumentalkhagatena khagatābhyām khagataiḥ
Dativekhagatāya khagatābhyām khagatebhyaḥ
Ablativekhagatāt khagatābhyām khagatebhyaḥ
Genitivekhagatasya khagatayoḥ khagatānām
Locativekhagate khagatayoḥ khagateṣu

Compound khagata -

Adverb -khagatam -khagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria