Declension table of ?khagāntaka

Deva

MasculineSingularDualPlural
Nominativekhagāntakaḥ khagāntakau khagāntakāḥ
Vocativekhagāntaka khagāntakau khagāntakāḥ
Accusativekhagāntakam khagāntakau khagāntakān
Instrumentalkhagāntakena khagāntakābhyām khagāntakaiḥ khagāntakebhiḥ
Dativekhagāntakāya khagāntakābhyām khagāntakebhyaḥ
Ablativekhagāntakāt khagāntakābhyām khagāntakebhyaḥ
Genitivekhagāntakasya khagāntakayoḥ khagāntakānām
Locativekhagāntake khagāntakayoḥ khagāntakeṣu

Compound khagāntaka -

Adverb -khagāntakam -khagāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria