Declension table of ?khagaṇa

Deva

MasculineSingularDualPlural
Nominativekhagaṇaḥ khagaṇau khagaṇāḥ
Vocativekhagaṇa khagaṇau khagaṇāḥ
Accusativekhagaṇam khagaṇau khagaṇān
Instrumentalkhagaṇena khagaṇābhyām khagaṇaiḥ khagaṇebhiḥ
Dativekhagaṇāya khagaṇābhyām khagaṇebhyaḥ
Ablativekhagaṇāt khagaṇābhyām khagaṇebhyaḥ
Genitivekhagaṇasya khagaṇayoḥ khagaṇānām
Locativekhagaṇe khagaṇayoḥ khagaṇeṣu

Compound khagaṇa -

Adverb -khagaṇam -khagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria