Declension table of ?khadyotana

Deva

MasculineSingularDualPlural
Nominativekhadyotanaḥ khadyotanau khadyotanāḥ
Vocativekhadyotana khadyotanau khadyotanāḥ
Accusativekhadyotanam khadyotanau khadyotanān
Instrumentalkhadyotanena khadyotanābhyām khadyotanaiḥ khadyotanebhiḥ
Dativekhadyotanāya khadyotanābhyām khadyotanebhyaḥ
Ablativekhadyotanāt khadyotanābhyām khadyotanebhyaḥ
Genitivekhadyotanasya khadyotanayoḥ khadyotanānām
Locativekhadyotane khadyotanayoḥ khadyotaneṣu

Compound khadyotana -

Adverb -khadyotanam -khadyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria