Declension table of khadyota

Deva

MasculineSingularDualPlural
Nominativekhadyotaḥ khadyotau khadyotāḥ
Vocativekhadyota khadyotau khadyotāḥ
Accusativekhadyotam khadyotau khadyotān
Instrumentalkhadyotena khadyotābhyām khadyotaiḥ khadyotebhiḥ
Dativekhadyotāya khadyotābhyām khadyotebhyaḥ
Ablativekhadyotāt khadyotābhyām khadyotebhyaḥ
Genitivekhadyotasya khadyotayoḥ khadyotānām
Locativekhadyote khadyotayoḥ khadyoteṣu

Compound khadyota -

Adverb -khadyotam -khadyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria