Declension table of ?khadūraka

Deva

MasculineSingularDualPlural
Nominativekhadūrakaḥ khadūrakau khadūrakāḥ
Vocativekhadūraka khadūrakau khadūrakāḥ
Accusativekhadūrakam khadūrakau khadūrakān
Instrumentalkhadūrakeṇa khadūrakābhyām khadūrakaiḥ khadūrakebhiḥ
Dativekhadūrakāya khadūrakābhyām khadūrakebhyaḥ
Ablativekhadūrakāt khadūrakābhyām khadūrakebhyaḥ
Genitivekhadūrakasya khadūrakayoḥ khadūrakāṇām
Locativekhadūrake khadūrakayoḥ khadūrakeṣu

Compound khadūraka -

Adverb -khadūrakam -khadūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria