Declension table of ?khadiravatī

Deva

FeminineSingularDualPlural
Nominativekhadiravatī khadiravatyau khadiravatyaḥ
Vocativekhadiravati khadiravatyau khadiravatyaḥ
Accusativekhadiravatīm khadiravatyau khadiravatīḥ
Instrumentalkhadiravatyā khadiravatībhyām khadiravatībhiḥ
Dativekhadiravatyai khadiravatībhyām khadiravatībhyaḥ
Ablativekhadiravatyāḥ khadiravatībhyām khadiravatībhyaḥ
Genitivekhadiravatyāḥ khadiravatyoḥ khadiravatīnām
Locativekhadiravatyām khadiravatyoḥ khadiravatīṣu

Compound khadiravati - khadiravatī -

Adverb -khadiravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria