Declension table of ?khabhrānti

Deva

MasculineSingularDualPlural
Nominativekhabhrāntiḥ khabhrāntī khabhrāntayaḥ
Vocativekhabhrānte khabhrāntī khabhrāntayaḥ
Accusativekhabhrāntim khabhrāntī khabhrāntīn
Instrumentalkhabhrāntinā khabhrāntibhyām khabhrāntibhiḥ
Dativekhabhrāntaye khabhrāntibhyām khabhrāntibhyaḥ
Ablativekhabhrānteḥ khabhrāntibhyām khabhrāntibhyaḥ
Genitivekhabhrānteḥ khabhrāntyoḥ khabhrāntīnām
Locativekhabhrāntau khabhrāntyoḥ khabhrāntiṣu

Compound khabhrānti -

Adverb -khabhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria