Declension table of ?khāñjya

Deva

NeuterSingularDualPlural
Nominativekhāñjyam khāñjye khāñjyāni
Vocativekhāñjya khāñjye khāñjyāni
Accusativekhāñjyam khāñjye khāñjyāni
Instrumentalkhāñjyena khāñjyābhyām khāñjyaiḥ
Dativekhāñjyāya khāñjyābhyām khāñjyebhyaḥ
Ablativekhāñjyāt khāñjyābhyām khāñjyebhyaḥ
Genitivekhāñjyasya khāñjyayoḥ khāñjyānām
Locativekhāñjye khāñjyayoḥ khāñjyeṣu

Compound khāñjya -

Adverb -khāñjyam -khāñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria