Declension table of ?khāñjāla

Deva

MasculineSingularDualPlural
Nominativekhāñjālaḥ khāñjālau khāñjālāḥ
Vocativekhāñjāla khāñjālau khāñjālāḥ
Accusativekhāñjālam khāñjālau khāñjālān
Instrumentalkhāñjālena khāñjālābhyām khāñjālaiḥ khāñjālebhiḥ
Dativekhāñjālāya khāñjālābhyām khāñjālebhyaḥ
Ablativekhāñjālāt khāñjālābhyām khāñjālebhyaḥ
Genitivekhāñjālasya khāñjālayoḥ khāñjālānām
Locativekhāñjāle khāñjālayoḥ khāñjāleṣu

Compound khāñjāla -

Adverb -khāñjālam -khāñjālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria