Declension table of ?khāśika

Deva

MasculineSingularDualPlural
Nominativekhāśikaḥ khāśikau khāśikāḥ
Vocativekhāśika khāśikau khāśikāḥ
Accusativekhāśikam khāśikau khāśikān
Instrumentalkhāśikena khāśikābhyām khāśikaiḥ khāśikebhiḥ
Dativekhāśikāya khāśikābhyām khāśikebhyaḥ
Ablativekhāśikāt khāśikābhyām khāśikebhyaḥ
Genitivekhāśikasya khāśikayoḥ khāśikānām
Locativekhāśike khāśikayoḥ khāśikeṣu

Compound khāśika -

Adverb -khāśikam -khāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria