Declension table of ?khāśi

Deva

MasculineSingularDualPlural
Nominativekhāśiḥ khāśī khāśayaḥ
Vocativekhāśe khāśī khāśayaḥ
Accusativekhāśim khāśī khāśīn
Instrumentalkhāśinā khāśibhyām khāśibhiḥ
Dativekhāśaye khāśibhyām khāśibhyaḥ
Ablativekhāśeḥ khāśibhyām khāśibhyaḥ
Genitivekhāśeḥ khāśyoḥ khāśīnām
Locativekhāśau khāśyoḥ khāśiṣu

Compound khāśi -

Adverb -khāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria