Declension table of ?khātman

Deva

NeuterSingularDualPlural
Nominativekhātma khātmanī khātmāni
Vocativekhātman khātma khātmanī khātmāni
Accusativekhātma khātmanī khātmāni
Instrumentalkhātmanā khātmabhyām khātmabhiḥ
Dativekhātmane khātmabhyām khātmabhyaḥ
Ablativekhātmanaḥ khātmabhyām khātmabhyaḥ
Genitivekhātmanaḥ khātmanoḥ khātmanām
Locativekhātmani khātmanoḥ khātmasu

Compound khātma -

Adverb -khātma -khātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria