Declension table of ?khātarūpakāra

Deva

MasculineSingularDualPlural
Nominativekhātarūpakāraḥ khātarūpakārau khātarūpakārāḥ
Vocativekhātarūpakāra khātarūpakārau khātarūpakārāḥ
Accusativekhātarūpakāram khātarūpakārau khātarūpakārān
Instrumentalkhātarūpakāreṇa khātarūpakārābhyām khātarūpakāraiḥ khātarūpakārebhiḥ
Dativekhātarūpakārāya khātarūpakārābhyām khātarūpakārebhyaḥ
Ablativekhātarūpakārāt khātarūpakārābhyām khātarūpakārebhyaḥ
Genitivekhātarūpakārasya khātarūpakārayoḥ khātarūpakārāṇām
Locativekhātarūpakāre khātarūpakārayoḥ khātarūpakāreṣu

Compound khātarūpakāra -

Adverb -khātarūpakāram -khātarūpakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria