Declension table of ?khātana

Deva

MasculineSingularDualPlural
Nominativekhātanaḥ khātanau khātanāḥ
Vocativekhātana khātanau khātanāḥ
Accusativekhātanam khātanau khātanān
Instrumentalkhātanena khātanābhyām khātanaiḥ khātanebhiḥ
Dativekhātanāya khātanābhyām khātanebhyaḥ
Ablativekhātanāt khātanābhyām khātanebhyaḥ
Genitivekhātanasya khātanayoḥ khātanānām
Locativekhātane khātanayoḥ khātaneṣu

Compound khātana -

Adverb -khātanam -khātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria