Declension table of ?khārjūrakarṇa

Deva

MasculineSingularDualPlural
Nominativekhārjūrakarṇaḥ khārjūrakarṇau khārjūrakarṇāḥ
Vocativekhārjūrakarṇa khārjūrakarṇau khārjūrakarṇāḥ
Accusativekhārjūrakarṇam khārjūrakarṇau khārjūrakarṇān
Instrumentalkhārjūrakarṇena khārjūrakarṇābhyām khārjūrakarṇaiḥ khārjūrakarṇebhiḥ
Dativekhārjūrakarṇāya khārjūrakarṇābhyām khārjūrakarṇebhyaḥ
Ablativekhārjūrakarṇāt khārjūrakarṇābhyām khārjūrakarṇebhyaḥ
Genitivekhārjūrakarṇasya khārjūrakarṇayoḥ khārjūrakarṇānām
Locativekhārjūrakarṇe khārjūrakarṇayoḥ khārjūrakarṇeṣu

Compound khārjūrakarṇa -

Adverb -khārjūrakarṇam -khārjūrakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria