Declension table of ?khārika

Deva

NeuterSingularDualPlural
Nominativekhārikam khārike khārikāṇi
Vocativekhārika khārike khārikāṇi
Accusativekhārikam khārike khārikāṇi
Instrumentalkhārikeṇa khārikābhyām khārikaiḥ
Dativekhārikāya khārikābhyām khārikebhyaḥ
Ablativekhārikāt khārikābhyām khārikebhyaḥ
Genitivekhārikasya khārikayoḥ khārikāṇām
Locativekhārike khārikayoḥ khārikeṣu

Compound khārika -

Adverb -khārikam -khārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria