Declension table of ?khārika

Deva

MasculineSingularDualPlural
Nominativekhārikaḥ khārikau khārikāḥ
Vocativekhārika khārikau khārikāḥ
Accusativekhārikam khārikau khārikān
Instrumentalkhārikeṇa khārikābhyām khārikaiḥ khārikebhiḥ
Dativekhārikāya khārikābhyām khārikebhyaḥ
Ablativekhārikāt khārikābhyām khārikebhyaḥ
Genitivekhārikasya khārikayoḥ khārikāṇām
Locativekhārike khārikayoḥ khārikeṣu

Compound khārika -

Adverb -khārikam -khārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria