Declension table of ?khāraśatika

Deva

MasculineSingularDualPlural
Nominativekhāraśatikaḥ khāraśatikau khāraśatikāḥ
Vocativekhāraśatika khāraśatikau khāraśatikāḥ
Accusativekhāraśatikam khāraśatikau khāraśatikān
Instrumentalkhāraśatikena khāraśatikābhyām khāraśatikaiḥ khāraśatikebhiḥ
Dativekhāraśatikāya khāraśatikābhyām khāraśatikebhyaḥ
Ablativekhāraśatikāt khāraśatikābhyām khāraśatikebhyaḥ
Genitivekhāraśatikasya khāraśatikayoḥ khāraśatikānām
Locativekhāraśatike khāraśatikayoḥ khāraśatikeṣu

Compound khāraśatika -

Adverb -khāraśatikam -khāraśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria