Declension table of ?khānika

Deva

NeuterSingularDualPlural
Nominativekhānikam khānike khānikāni
Vocativekhānika khānike khānikāni
Accusativekhānikam khānike khānikāni
Instrumentalkhānikena khānikābhyām khānikaiḥ
Dativekhānikāya khānikābhyām khānikebhyaḥ
Ablativekhānikāt khānikābhyām khānikebhyaḥ
Genitivekhānikasya khānikayoḥ khānikānām
Locativekhānike khānikayoḥ khānikeṣu

Compound khānika -

Adverb -khānikam -khānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria