Declension table of ?khāṅka

Deva

MasculineSingularDualPlural
Nominativekhāṅkaḥ khāṅkau khāṅkāḥ
Vocativekhāṅka khāṅkau khāṅkāḥ
Accusativekhāṅkam khāṅkau khāṅkān
Instrumentalkhāṅkena khāṅkābhyām khāṅkaiḥ khāṅkebhiḥ
Dativekhāṅkāya khāṅkābhyām khāṅkebhyaḥ
Ablativekhāṅkāt khāṅkābhyām khāṅkebhyaḥ
Genitivekhāṅkasya khāṅkayoḥ khāṅkānām
Locativekhāṅke khāṅkayoḥ khāṅkeṣu

Compound khāṅka -

Adverb -khāṅkam -khāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria