Declension table of ?khādyākhādya

Deva

NeuterSingularDualPlural
Nominativekhādyākhādyam khādyākhādye khādyākhādyāni
Vocativekhādyākhādya khādyākhādye khādyākhādyāni
Accusativekhādyākhādyam khādyākhādye khādyākhādyāni
Instrumentalkhādyākhādyena khādyākhādyābhyām khādyākhādyaiḥ
Dativekhādyākhādyāya khādyākhādyābhyām khādyākhādyebhyaḥ
Ablativekhādyākhādyāt khādyākhādyābhyām khādyākhādyebhyaḥ
Genitivekhādyākhādyasya khādyākhādyayoḥ khādyākhādyānām
Locativekhādyākhādye khādyākhādyayoḥ khādyākhādyeṣu

Compound khādyākhādya -

Adverb -khādyākhādyam -khādyākhādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria