Declension table of ?khādyākhādya

Deva

MasculineSingularDualPlural
Nominativekhādyākhādyaḥ khādyākhādyau khādyākhādyāḥ
Vocativekhādyākhādya khādyākhādyau khādyākhādyāḥ
Accusativekhādyākhādyam khādyākhādyau khādyākhādyān
Instrumentalkhādyākhādyena khādyākhādyābhyām khādyākhādyaiḥ khādyākhādyebhiḥ
Dativekhādyākhādyāya khādyākhādyābhyām khādyākhādyebhyaḥ
Ablativekhādyākhādyāt khādyākhādyābhyām khādyākhādyebhyaḥ
Genitivekhādyākhādyasya khādyākhādyayoḥ khādyākhādyānām
Locativekhādyākhādye khādyākhādyayoḥ khādyākhādyeṣu

Compound khādyākhādya -

Adverb -khādyākhādyam -khādyākhādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria